Advertisement - Remove

चलच्चित्रम् (calaccitram) - Meaning in English

Popularity:

चलच्चित्रम् - Meaning in English

Advertisement - Remove

Description

मनोविनोदक्षेत्रेऽपि विज्ञानस्य प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्।
तद्रूपकमभेदो यः उपमा-उपमेययो:
उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।
रूपकं संस्कृत-साहित्यस्य एकं गौरवपूर्णं अंगमस्ति। नाटकान्तं कवित्वम्। काव्येषु नाटकं रम्यम्'। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमे"ति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण ।

A film – also called a movie, motion picture, moving picture, picture, photoplay or (slang) flick – is a work of visual art that simulates experiences and otherwise communicates ideas, stories, perceptions, feelings, beauty, or atmosphere through the use of moving images. These images are generally accompanied by sound and, more rarely, other sensory stimulations. The word "cinema", short for cinematography, is often used to refer to filmmaking and the film industry, and the art form that is the result of it.

Also see "चलच्चित्रम्" on Wikipedia

What is चलच्चित्रम् meaning in English?

The word or phrase चलच्चित्रम् refers to . See चलच्चित्रम् meaning in English, चलच्चित्रम् definition, translation and meaning of चलच्चित्रम् in English. Learn and practice the pronunciation of चलच्चित्रम्. Find the answer of what is the meaning of चलच्चित्रम् in English.

Tags for the entry "चलच्चित्रम्"

What is चलच्चित्रम् meaning in English, चलच्चित्रम् translation in English, चलच्चित्रम् definition, pronunciations and examples of चलच्चित्रम् in English.

Advertisement - Remove

SHABDKOSH Apps

Download SHABDKOSH Apps for Android and iOS
SHABDKOSH Logo Shabdkosh  Premium

Ad-free experience & much more

Tips to improve your spellings

Writing in English is as important as speaking. To learn to write correctly might seem like a difficult task. There are always some tips that you need… Read more »

Improving writing skills

Writing is as important as reading and speaking. Writing helps create clear and easy to read messages. Read more »

Types of sentences

Learn to know the difference between type of sentences you use while talking to people. Also improve your tone and way of talking and convey messages… Read more »
Advertisement - Remove

Our Apps are nice too!

Dictionary. Translation. Vocabulary.
Games. Quotes. Forums. Lists. And more...

Vocabulary & Quizzes

Try our vocabulary lists and quizzes.